Original

प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः ।ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः ॥ ३ ॥

Segmented

प्रपक्षः शकुनिः तेषाम् प्रवरैः हय-सादिन् ययौ गान्धारकैः सार्धम् विमल-प्रास-योधिन्

Analysis

Word Lemma Parse
प्रपक्षः प्रपक्ष pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रवरैः प्रवर pos=a,g=m,c=3,n=p
हय हय pos=n,comp=y
सादिन् सादिन् pos=n,g=m,c=3,n=p
ययौ या pos=v,p=3,n=s,l=lit
गान्धारकैः गान्धारक pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
विमल विमल pos=a,comp=y
प्रास प्रास pos=n,comp=y
योधिन् योधिन् pos=a,g=m,c=3,n=p