Original

एते चान्ये च बहवः प्रादुरासन्सुदारुणाः ।उत्पाता युधि वीराणां जीवितक्षयकारकाः ॥ २९ ॥

Segmented

एते च अन्ये च बहवः प्रादुरासन् सु दारुणाः उत्पाता युधि वीराणाम् जीवित-क्षय-कारकाः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
सु सु pos=i
दारुणाः दारुण pos=a,g=m,c=1,n=p
उत्पाता उत्पात pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
वीराणाम् वीर pos=n,g=m,c=6,n=p
जीवित जीवित pos=n,comp=y
क्षय क्षय pos=n,comp=y
कारकाः कारक pos=a,g=m,c=1,n=p