Original

परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान् ।भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ ॥ २८ ॥

Segmented

परिवेषो महान् च अपि स विद्युत्-स्तनयित्नुमत् भास्करस्य अभवत् राजन् प्रयाते वाहिनीपतौ

Analysis

Word Lemma Parse
परिवेषो परिवेष pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
pos=i
विद्युत् विद्युत् pos=n,comp=y
स्तनयित्नुमत् स्तनयित्नुमत् pos=a,g=m,c=1,n=s
भास्करस्य भास्कर pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
वाहिनीपतौ वाहिनीपति pos=n,g=m,c=7,n=s