Original

अनभ्रे प्रववर्ष द्यौर्मांसास्थिरुधिराण्युत ।गृध्राः श्येना बडाः कङ्का वायसाश्च सहस्रशः ।उपर्युपरि सेनां ते तदा पर्यपतन्नृप ॥ २५ ॥

Segmented

अनभ्रे प्रववर्ष द्यौः मांस-अस्थि-रुधिरानि उत गृध्राः श्येना बडाः वायसाः च वायसाश्च उपरि उपरि सेनाम् ते तदा पर्यपतन् नृप

Analysis

Word Lemma Parse
अनभ्रे अनभ्र pos=a,g=n,c=7,n=s
प्रववर्ष प्रवृष् pos=v,p=3,n=s,l=lit
द्यौः दिव् pos=n,g=,c=1,n=s
मांस मांस pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
रुधिरानि रुधिर pos=n,g=n,c=2,n=p
उत उत pos=i
गृध्राः गृध्र pos=n,g=m,c=1,n=p
श्येना श्येन pos=n,g=m,c=1,n=p
बडाः कङ्क pos=n,g=m,c=1,n=p
वायसाः वायस pos=n,g=m,c=1,n=p
pos=i
वायसाश्च सहस्रशस् pos=i
उपरि उपरि pos=i
उपरि उपरि pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
तदा तदा pos=i
पर्यपतन् परिपत् pos=v,p=3,n=p,l=lan
नृप नृप pos=n,g=m,c=8,n=s