Original

ततः प्रयाते सहसा भारद्वाजे महारथे ।अन्तर्नादेन घोरेण वसुधा समकम्पत ॥ २३ ॥

Segmented

ततः प्रयाते सहसा भारद्वाजे महा-रथे अन्तः नादेन घोरेण वसुधा समकम्पत

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
सहसा सहसा pos=i
भारद्वाजे भारद्वाज pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
अन्तः अन्तर् pos=i
नादेन नाद pos=n,g=m,c=3,n=s
घोरेण घोर pos=a,g=m,c=3,n=s
वसुधा वसुधा pos=n,g=f,c=1,n=s
समकम्पत संकम्प् pos=v,p=3,n=s,l=lan