Original

ततो जाताभिसंरम्भौ परस्परवधैषिणौ ।अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ ॥ २२ ॥

Segmented

ततो जात-अभिसंरम्भौ परस्पर-वध-एषिनः अवेक्षेताम् तदा अन्योन्यम् समरे कर्ण-पाण्डवौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
जात जन् pos=va,comp=y,f=part
अभिसंरम्भौ अभिसंरम्भ pos=n,g=m,c=1,n=d
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d
अवेक्षेताम् अवेक्ष् pos=v,p=3,n=d,l=lan
तदा तदा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
कर्ण कर्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d