Original

एवमेतौ महात्मानौ बलसेनाग्रगावुभौ ।तावकानां मुखं कर्णः परेषां च धनंजयः ॥ २१ ॥

Segmented

एवम् एतौ महात्मानौ बल-सेना-अग्रगौ उभौ तावकानाम् मुखम् कर्णः परेषाम् च धनंजयः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतौ एतद् pos=n,g=m,c=1,n=d
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
बल बल pos=n,comp=y
सेना सेना pos=n,comp=y
अग्रगौ अग्रग pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
तावकानाम् तावक pos=a,g=m,c=6,n=p
मुखम् मुख pos=n,g=n,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s