Original

चत्वार्येतानि तेजांसि वहञ्श्वेतहयो रथः ।परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम् ॥ २० ॥

Segmented

चत्वारि एतानि तेजांसि वहञ् श्वेतहयो रथः परेषाम् अग्रतस् तस्थौ कालचक्रम् इव उद्यतम्

Analysis

Word Lemma Parse
चत्वारि चतुर् pos=n,g=n,c=2,n=p
एतानि एतद् pos=n,g=n,c=2,n=p
तेजांसि तेजस् pos=n,g=n,c=2,n=p
वहञ् वह् pos=va,g=m,c=1,n=s,f=part
श्वेतहयो श्वेतहय pos=n,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
अग्रतस् अग्रतस् pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
कालचक्रम् कालचक्र pos=n,g=n,c=1,n=s
इव इव pos=i
उद्यतम् उद्यम् pos=va,g=n,c=1,n=s,f=part