Original

सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः ।दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः ॥ २ ॥

Segmented

सैन्धवः च कलिङ्गः च विकर्णः च ते आत्मजः दक्षिणम् पार्श्वम् आस्थाय समतिष्ठन्त दंशिताः

Analysis

Word Lemma Parse
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
pos=i
कलिङ्गः कलिङ्ग pos=n,g=m,c=1,n=s
pos=i
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
समतिष्ठन्त संस्था pos=v,p=3,n=p,l=lan
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part