Original

दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः ।यथा प्रज्वलितः सूर्यो युगान्ते वै वसुंधराम् ॥ १८ ॥

Segmented

दीपयामास तत् सैन्यम् पाण्डवस्य महात्मनः यथा प्रज्वलितः सूर्यो युग-अन्ते वै वसुंधराम्

Analysis

Word Lemma Parse
दीपयामास दीपय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
यथा यथा pos=i
प्रज्वलितः प्रज्वल् pos=va,g=m,c=1,n=s,f=part
सूर्यो सूर्य pos=n,g=m,c=1,n=s
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
वै वै pos=i
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s