Original

ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् ।आदित्यपथगः केतुः पार्थस्यामिततेजसः ॥ १७ ॥

Segmented

ककुदम् सर्व-सैन्यानाम् लक्ष्म सर्व-धनुष्मताम् आदित्य-पथ-गः केतुः पार्थस्य अमित-तेजसः

Analysis

Word Lemma Parse
ककुदम् ककुद pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
लक्ष्म लक्ष्मन् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
आदित्य आदित्य pos=n,comp=y
पथ पथ pos=n,comp=y
गः pos=a,g=m,c=1,n=s
केतुः केतु pos=n,g=m,c=1,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s