Original

व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ ।वानरध्वजमुच्छ्रित्य विष्वक्सेनधनंजयौ ॥ १६ ॥

Segmented

व्यूह-प्रमुखात् तेषाम् तस्थतुः पुरुष-ऋषभौ वानर-ध्वजम् उच्छ्रित्य विष्वक्सेन-धनंजयौ

Analysis

Word Lemma Parse
व्यूह व्यूह pos=n,comp=y
प्रमुखात् प्रमुख pos=n,g=n,c=5,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तस्थतुः स्था pos=v,p=3,n=d,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
वानर वानर pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
उच्छ्रित्य उच्छ्रि pos=vi
विष्वक्सेन विष्वक्सेन pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d