Original

अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत् ।परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम् ।प्रीयमाणेन विहितो धर्मराजेन भारत ॥ १५ ॥

Segmented

अस्माकम् शकट-व्यूहः द्रोणेन विहितो ऽभवत् परेषाम् क्रौञ्च एव आसीत् व्यूहो राजन् महात्मनाम् प्रीयमाणेन विहितो धर्मराजेन भारत

Analysis

Word Lemma Parse
अस्माकम् मद् pos=n,g=,c=6,n=p
शकट शकट pos=n,comp=y
व्यूहः व्यूह pos=n,g=m,c=1,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
परेषाम् पर pos=n,g=m,c=6,n=p
क्रौञ्च क्रौञ्च pos=n,g=m,c=1,n=s
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
व्यूहो व्यूह pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
प्रीयमाणेन प्री pos=va,g=m,c=3,n=s,f=part
विहितो विधा pos=va,g=m,c=1,n=s,f=part
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s