Original

एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशां पते ।राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः ॥ १४ ॥

Segmented

एवम् ब्रुवन्तः ते ऽन्योन्यम् हृष्ट-रूपाः विशाम् पते राधेयम् पूजयन्तः च प्रशंस् च निर्ययुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवन्तः ब्रू pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
हृष्ट हृष् pos=va,comp=y,f=part
रूपाः रूप pos=n,g=m,c=1,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
राधेयम् राधेय pos=n,g=m,c=2,n=s
पूजयन्तः पूजय् pos=va,g=m,c=1,n=p,f=part
pos=i
प्रशंस् प्रशंस् pos=va,g=m,c=1,n=p,f=part
pos=i
निर्ययुः निर्या pos=v,p=3,n=p,l=lit