Original

भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना ।तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यत्यसंशयम् ॥ १३ ॥

Segmented

भीष्मेण तु रणे पार्थाः पालिता बाहु-शालिना तान् तु कर्णः शरैः तीक्ष्णैः नाशयिष्यति असंशयम्

Analysis

Word Lemma Parse
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
पार्थाः पार्थ pos=n,g=m,c=1,n=p
पालिता पालय् pos=va,g=m,c=1,n=p,f=part
बाहु बाहु pos=n,comp=y
शालिना शालिन् pos=a,g=m,c=3,n=s
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
नाशयिष्यति नाशय् pos=v,p=3,n=s,l=lrt
असंशयम् असंशयम् pos=i