Original

हृष्टाश्च बहवो योधास्तत्राजल्पन्त संगताः ।न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः ॥ ११ ॥

Segmented

हृष्टाः च बहवो योधाः तत्र अजल्पन्त संगताः न हि कर्णम् रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः

Analysis

Word Lemma Parse
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
योधाः योध pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
अजल्पन्त जल्प् pos=v,p=3,n=p,l=lan
संगताः संगम् pos=va,g=m,c=1,n=p,f=part
pos=i
हि हि pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
युधि युध् pos=n,g=f,c=7,n=s
स्थास्यन्ति स्था pos=v,p=3,n=p,l=lrt
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p