Original

न भीष्मव्यसनं कश्चिद्दृष्ट्वा कर्णममन्यत ।विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह ॥ १० ॥

Segmented

न भीष्म-व्यसनम् कश्चिद् दृष्ट्वा कर्णम् अमन्यत विशोकाः च अभवन् सर्वे राजानः कुरुभिः सह

Analysis

Word Lemma Parse
pos=i
भीष्म भीष्म pos=n,comp=y
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अमन्यत मन् pos=v,p=3,n=s,l=lan
विशोकाः विशोक pos=a,g=m,c=1,n=p
pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सह सह pos=i