Original

संजय उवाच ।सेनापत्यं तु संप्राप्य भारद्वाजो महारथः ।युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह ॥ १ ॥

Segmented

संजय उवाच सेनापत्यम् तु सम्प्राप्य भारद्वाजो महा-रथः युयुत्सुः व्यूह्य सैन्यानि प्रायात् तव सुतैः सह

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सेनापत्यम् सेनापत्य pos=n,g=n,c=2,n=s
तु तु pos=i
सम्प्राप्य सम्प्राप् pos=vi
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
युयुत्सुः युयुत्सु pos=a,g=m,c=1,n=s
व्यूह्य व्यूह् pos=vi
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
प्रायात् प्रया pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
सुतैः सुत pos=n,g=m,c=3,n=p
सह सह pos=i