Original

त्वं हि राज्यविनाशं च द्विषद्भिश्च निराक्रियाम् ।क्लेशांश्च विविधान्कृष्ण सर्वांस्तानपि वेत्थ नः ॥ ९ ॥

Segmented

त्वम् हि राज्य-विनाशम् च द्विषद्भिः च निराक्रियाम् क्लेशान् च विविधान् कृष्ण सर्वान् तान् अपि वेत्थ नः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
राज्य राज्य pos=n,comp=y
विनाशम् विनाश pos=n,g=m,c=2,n=s
pos=i
द्विषद्भिः द्विष् pos=va,g=m,c=3,n=p,f=part
pos=i
निराक्रियाम् निराक्रिया pos=n,g=f,c=2,n=s
क्लेशान् क्लेश pos=n,g=m,c=2,n=p
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
नः मद् pos=n,g=,c=6,n=p