Original

एकं त्वां वयमाश्रित्य सहस्राक्षमिवामराः ।प्रार्थयामो जयं युद्धे शाश्वतानि सुखानि च ॥ ८ ॥

Segmented

एकम् त्वाम् वयम् आश्रित्य सहस्राक्षम् इव अमराः प्रार्थयामो जयम् युद्धे शाश्वतानि सुखानि च

Analysis

Word Lemma Parse
एकम् एक pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
आश्रित्य आश्रि pos=vi
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
इव इव pos=i
अमराः अमर pos=n,g=m,c=1,n=p
प्रार्थयामो प्रार्थय् pos=v,p=1,n=p,l=lat
जयम् जय pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
शाश्वतानि शाश्वत pos=a,g=n,c=2,n=p
सुखानि सुख pos=n,g=n,c=2,n=p
pos=i