Original

ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम् ।अब्रवीत्पुण्डरीकाक्षमाभाष्य मधुरं वचः ॥ ७ ॥

Segmented

ततो युधिष्ठिरः तेषाम् शृण्वताम् मधुसूदनम् अब्रवीत् पुण्डरीकाक्षम् आभाष्य मधुरम् वचः

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
शृण्वताम् श्रु pos=va,g=m,c=6,n=p,f=part
मधुसूदनम् मधुसूदन pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पुण्डरीकाक्षम् पुण्डरीकाक्ष pos=n,g=m,c=2,n=s
आभाष्य आभाष् pos=vi
मधुरम् मधुर pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s