Original

एते चान्ये च बहवः क्षत्रियाः क्षत्रियर्षभम् ।उपतस्थुर्महात्मानं विविशुश्चासनेषु ते ॥ ५ ॥

Segmented

एते च अन्ये च बहवः क्षत्रियाः क्षत्रिय-ऋषभम् उपतस्थुः महात्मानम् विविशुः च आसनेषु ते

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
pos=i
आसनेषु आसन pos=n,g=n,c=7,n=p
ते तद् pos=n,g=m,c=1,n=p