Original

शिखण्डिनं यमौ चैव चेकितानं च केकयान् ।युयुत्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम् ॥ ४ ॥

Segmented

शिखण्डिनम् यमौ च एव चेकितानम् च केकयान् युयुत्सुम् च एव कौरव्यम् पाञ्चाल्यम् च उत्तम-ओजसम्

Analysis

Word Lemma Parse
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
यमौ यम pos=n,g=m,c=2,n=d
pos=i
एव एव pos=i
चेकितानम् चेकितान pos=n,g=m,c=2,n=s
pos=i
केकयान् केकय pos=n,g=m,c=2,n=p
युयुत्सुम् युयुत्सु pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
कौरव्यम् कौरव्य pos=n,g=m,c=2,n=s
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
pos=i
उत्तम उत्तम pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s