Original

अनुज्ञातश्च राज्ञा स प्रावेशयत तं जनम् ।विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम् ॥ ३ ॥

Segmented

अनुज्ञातः च राज्ञा स प्रावेशयत तम् जनम् विराटम् भीमसेनम् च धृष्टद्युम्नम् च सात्यकिम्

Analysis

Word Lemma Parse
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
प्रावेशयत प्रवेशय् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
विराटम् विराट pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s