Original

निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति ।विशोको विज्वरो राजन्भव भूतिपुरस्कृतः ॥ २१ ॥

Segmented

निहत्य सैन्धवम् जिष्णुः अद्य त्वाम् उपयास्यति विशोको विज्वरो राजन् भव भूति-पुरस्कृतः

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपयास्यति उपया pos=v,p=3,n=s,l=lrt
विशोको विशोक pos=a,g=m,c=1,n=s
विज्वरो विज्वर pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भव भू pos=v,p=2,n=s,l=lot
भूति भूति pos=n,comp=y
पुरस्कृतः पुरस्कृ pos=va,g=m,c=1,n=s,f=part