Original

यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाप्यसौ ।राजधानीं यमस्याद्य हतः प्राप्स्यति संकुले ॥ २० ॥

Segmented

यदि अस्य देवा गोप्तारः स इन्द्राः सर्वे तथा अपि असौ राजधानीम् यमस्य अद्य हतः प्राप्स्यति संकुले

Analysis

Word Lemma Parse
यदि यदि pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
देवा देव pos=n,g=m,c=1,n=p
गोप्तारः गुप् pos=v,p=3,n=p,l=lrt
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपि अपि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
राजधानीम् राजधानी pos=n,g=f,c=2,n=s
यमस्य यम pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
संकुले संकुल pos=n,g=n,c=7,n=s