Original

अहं च तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः ।धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवोत्थितः ॥ १७ ॥

Segmented

अहम् च तत् करिष्यामि यथा कुन्ती-सुतः ऽर्जुनः धार्तराष्ट्रस्य सैन्यानि धक्ष्यति अग्निः इव उत्थितः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
कुन्ती कुन्ती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
धक्ष्यति दह् pos=v,p=3,n=s,l=lrt
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part