Original

स युवा वृषभस्कन्धो दीर्घबाहुर्महाबलः ।सिंहर्षभगतिः श्रीमान्द्विषतस्ते हनिष्यति ॥ १६ ॥

Segmented

स युवा वृषभ-स्कन्धः दीर्घ-बाहुः महा-बलः सिंह-ऋषभ-गतिः श्रीमान् द्विषतः ते हनिष्यति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
वृषभ वृषभ pos=n,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
ऋषभ ऋषभ pos=n,comp=y
गतिः गति pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
द्विषतः द्विष् pos=va,g=m,c=2,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
हनिष्यति हन् pos=v,p=3,n=s,l=lrt