Original

वीर्यवानस्त्रसंपन्नः पराक्रान्तो महाबलः ।युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम् ॥ १५ ॥

Segmented

वीर्यवान् अस्त्र-सम्पन्नः पराक्रान्तो महा-बलः युद्ध-शौण्डः सदा अमर्षी तेजसा परमो नृणाम्

Analysis

Word Lemma Parse
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
पराक्रान्तो पराक्रम् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
शौण्डः शौण्ड pos=a,g=m,c=1,n=s
सदा सदा pos=i
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
परमो परम pos=a,g=m,c=1,n=s
नृणाम् नृ pos=n,g=,c=6,n=p