Original

वासुदेव उवाच ।सामरेष्वपि लोकेषु सर्वेषु न तथाविधः ।शरासनधरः कश्चिद्यथा पार्थो धनंजयः ॥ १४ ॥

Segmented

वासुदेव उवाच स अमरेषु अपि लोकेषु सर्वेषु न तथाविधः शरासन-धरः कश्चिद् यथा पार्थो धनंजयः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अमरेषु अमर pos=n,g=m,c=7,n=p
अपि अपि pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
pos=i
तथाविधः तथाविध pos=a,g=m,c=1,n=s
शरासन शरासन pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
यथा यथा pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s