Original

न हि तत्कुरुते संख्ये कार्तवीर्यसमस्त्वपि ।रथी यत्कुरुते कृष्ण सारथिर्यत्नमास्थितः ॥ १३ ॥

Segmented

न हि तत् कुरुते संख्ये कार्तवीर्य-समः तु अपि रथी यत् कुरुते कृष्ण सारथिः यत्नम् आस्थितः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
तत् तद् pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
संख्ये संख्य pos=n,g=n,c=7,n=s
कार्तवीर्य कार्तवीर्य pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
तु तु pos=i
अपि अपि pos=i
रथी रथिन् pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part