Original

स भवांस्तारयत्वस्माद्दुःखामर्षमहार्णवात् ।पारं तितीर्षतामद्य प्लवो नो भव माधव ॥ १२ ॥

Segmented

स भवान् तारयतु अस्मात् दुःख-अमर्ष-महा-अर्णवात् पारम् तितीर्षताम् अद्य प्लवो नो भव माधव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
तारयतु तारय् pos=v,p=3,n=s,l=lot
अस्मात् इदम् pos=n,g=m,c=5,n=s
दुःख दुःख pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
महा महत् pos=a,comp=y
अर्णवात् अर्णव pos=n,g=m,c=5,n=s
पारम् पार pos=n,g=m,c=2,n=s
तितीर्षताम् तितीर्ष् pos=va,g=m,c=6,n=p,f=part
अद्य अद्य pos=i
प्लवो प्लव pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
भव भू pos=v,p=2,n=s,l=lot
माधव माधव pos=n,g=m,c=8,n=s