Original

स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम ।अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता ॥ ११ ॥

Segmented

स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम अर्जुनस्य यथा सत्या प्रतिज्ञा स्यात् चिकीर्षिता

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
यथा यथा pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
मनो मनस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
यथा यथा pos=i
सत्या सत्य pos=a,g=f,c=1,n=s
प्रतिज्ञा प्रतिज्ञा pos=n,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
चिकीर्षिता चिकीर्ष् pos=va,g=f,c=1,n=s,f=part