Original

युधिष्ठिर उवाच ।सुखेन रजनी व्युष्टा कच्चित्ते मधुसूदन ।कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ॥ १ ॥

Segmented

युधिष्ठिर उवाच सुखेन रजनी व्युष्टा कच्चित् ते मधुसूदन कच्चित् ज्ञानानि सर्वाणि प्रसन्नानि ते अच्युत

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुखेन सुखेन pos=i
रजनी रजनी pos=n,g=f,c=1,n=s
व्युष्टा विवस् pos=va,g=f,c=1,n=s,f=part
कच्चित् कच्चित् pos=i
ते त्वद् pos=n,g=,c=4,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
कच्चित् कच्चित् pos=i
ज्ञानानि ज्ञान pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
प्रसन्नानि प्रसद् pos=va,g=n,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s