Original

भद्रासने सूपविष्टः परिधायाम्बरं लघु ।सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः ॥ ९ ॥

Segmented

भद्रासने सु उपविष्टः परिधाय अम्बरम् लघु सस्नौ चन्दन-संयुक्तैः पानीयैः अभिमन्त्रितैः

Analysis

Word Lemma Parse
भद्रासने भद्रासन pos=n,g=n,c=7,n=s
सु सु pos=i
उपविष्टः उपविश् pos=va,g=m,c=1,n=s,f=part
परिधाय परिधा pos=vi
अम्बरम् अम्बर pos=n,g=n,c=2,n=s
लघु लघु pos=a,g=n,c=2,n=s
सस्नौ स्ना pos=v,p=3,n=s,l=lit
चन्दन चन्दन pos=n,comp=y
संयुक्तैः संयुज् pos=va,g=n,c=3,n=p,f=part
पानीयैः पानीय pos=n,g=n,c=3,n=p
अभिमन्त्रितैः अभिमन्त्रय् pos=va,g=n,c=3,n=p,f=part