Original

ततः शुक्लाम्बराः स्नातास्तरुणाष्टोत्तरं शतम् ।स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे ॥ ८ ॥

Segmented

ततः शुक्ल-अम्बराः स्नाताः तरुण-अष्ट-उत्तरम् शतम् स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे

Analysis

Word Lemma Parse
ततः ततस् pos=i
शुक्ल शुक्ल pos=a,comp=y
अम्बराः अम्बर pos=n,g=m,c=1,n=p
स्नाताः स्ना pos=va,g=m,c=1,n=p,f=part
तरुण तरुण pos=a,comp=y
अष्ट अष्टन् pos=n,comp=y
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
शतम् शत pos=n,g=n,c=2,n=s
स्नापकाः स्नापक pos=n,g=m,c=1,n=p
काञ्चनैः काञ्चन pos=a,g=m,c=3,n=p
कुम्भैः कुम्भ pos=n,g=m,c=3,n=p
पूर्णैः पृ pos=va,g=m,c=3,n=p,f=part
समुपतस्थिरे समुपस्था pos=v,p=3,n=p,l=lit