Original

प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे ।उत्थायावश्यकार्यार्थं ययौ स्नानगृहं ततः ॥ ७ ॥

Segmented

प्रतिबुद्धः सुखम् सुप्तो महार्हे शयन-उत्तमे उत्थाय अवश्य-कार्य-अर्थम् ययौ स्नान-गृहम् ततः

Analysis

Word Lemma Parse
प्रतिबुद्धः प्रतिबुध् pos=va,g=m,c=1,n=s,f=part
सुखम् सुखम् pos=i
सुप्तो स्वप् pos=va,g=m,c=1,n=s,f=part
महार्हे महार्ह pos=a,g=n,c=7,n=s
शयन शयन pos=n,comp=y
उत्तमे उत्तम pos=a,g=n,c=7,n=s
उत्थाय उत्था pos=vi
अवश्य अवश्य pos=a,comp=y
कार्य कार्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
स्नान स्नान pos=n,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
ततः ततस् pos=i