Original

स मेघसमनिर्घोषो महाञ्शब्दोऽस्पृशद्दिवम् ।पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत् ॥ ६ ॥

Segmented

स मेघ-सम-निर्घोषः महाञ् शब्दो ऽस्पृशद् दिवम् पार्थिव-प्रवरम् सुप्तम् युधिष्ठिरम् अबोधयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
सम सम pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
महाञ् महत् pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
ऽस्पृशद् स्पृश् pos=v,p=3,n=s,l=lan
दिवम् दिव् pos=n,g=,c=2,n=s
पार्थिव पार्थिव pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अबोधयत् बोधय् pos=v,p=3,n=s,l=lan