Original

मृदङ्गा झर्झरा भेर्यः पणवानकगोमुखाः ।आडम्बराश्च शङ्खाश्च दुन्दुभ्यश्च महास्वनाः ॥ ४ ॥

Segmented

मृदङ्गा झर्झरा भेर्यः पणव-आनक-गोमुखाः आडम्बराः च शङ्खाः च दुन्दुभयः च महा-स्वनाः

Analysis

Word Lemma Parse
मृदङ्गा मृदङ्ग pos=n,g=m,c=1,n=p
झर्झरा झर्झर pos=n,g=m,c=1,n=p
भेर्यः भेरी pos=n,g=f,c=1,n=p
पणव पणव pos=n,comp=y
आनक आनक pos=n,comp=y
गोमुखाः गोमुख pos=n,g=m,c=1,n=p
आडम्बराः आडम्बर pos=n,g=m,c=1,n=p
pos=i
शङ्खाः शङ्ख pos=n,g=m,c=1,n=p
pos=i
दुन्दुभयः दुन्दुभि pos=n,g=f,c=1,n=p
pos=i
महा महत् pos=a,comp=y
स्वनाः स्वन pos=n,g=f,c=1,n=p