Original

ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने ।सत्कृत्य सत्कृतस्तेन पर्यपृच्छद्युधिष्ठिरः ॥ ३३ ॥

Segmented

ततः प्रवेश्य वार्ष्णेयम् उपवेश्य वरासने सत्कृत्य सत्कृतः तेन पर्यपृच्छद् युधिष्ठिरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रवेश्य प्रवेशय् pos=vi
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
उपवेश्य उपवेशय् pos=vi
वरासने वरासन pos=n,g=n,c=7,n=s
सत्कृत्य सत्कृ pos=vi
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
पर्यपृच्छद् परिप्रच्छ् pos=v,p=3,n=s,l=lan
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s