Original

सोऽब्रवीत्पुरुषव्याघ्रः स्वागतेनैव माधवम् ।अर्घ्यं चैवासनं चास्मै दीयतां परमार्चितम् ॥ ३२ ॥

Segmented

सो ऽब्रवीत् पुरुष-व्याघ्रः स्वागतेन एव माधवम् अर्घ्यम् च एव आसनम् च अस्मै दीयताम् परम-अर्चितम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
एव एव pos=i
माधवम् माधव pos=n,g=m,c=2,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
आसनम् आसन pos=n,g=n,c=1,n=s
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
परम परम pos=a,comp=y
अर्चितम् अर्चय् pos=va,g=n,c=1,n=s,f=part