Original

कुण्डली बद्धनिस्त्रिंशः संनद्धकवचो युवा ।अभिप्रणम्य शिरसा द्वाःस्थो धर्मात्मजाय वै ।न्यवेदयद्धृषीकेशमुपयातं महात्मने ॥ ३१ ॥

Segmented

कुण्डली बद्ध-निस्त्रिंशः संनद्ध-कवचः युवा अभिप्रणम्य शिरसा द्वाःस्थो धर्मात्मजाय वै न्यवेदयत् हृषीकेशम् उपयातम् महात्मने

Analysis

Word Lemma Parse
कुण्डली कुण्डलिन् pos=a,g=m,c=1,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
निस्त्रिंशः निस्त्रिंश pos=n,g=m,c=1,n=s
संनद्ध संनह् pos=va,comp=y,f=part
कवचः कवच pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
अभिप्रणम्य अभिप्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
द्वाःस्थो द्वाःस्थ pos=n,g=m,c=1,n=s
धर्मात्मजाय धर्मात्मज pos=n,g=m,c=4,n=s
वै वै pos=i
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
हृषीकेशम् हृषीकेश pos=n,g=m,c=2,n=s
उपयातम् उपया pos=va,g=m,c=2,n=s,f=part
महात्मने महात्मन् pos=a,g=m,c=4,n=s