Original

ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः ।शिरसा वन्दनीयं तमभिवन्द्य जगत्पतिम् ॥ ३० ॥

Segmented

ततः शुद्धान्तम् आसाद्य जानुभ्याम् भू-तले स्थितः शिरसा वन्दनीयम् तम् अभिवन्द्य जगत्पतिम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शुद्धान्तम् शुद्धान्त pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
जानुभ्याम् जानु pos=n,g=m,c=3,n=d
भू भू pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
शिरसा शिरस् pos=n,g=n,c=3,n=s
वन्दनीयम् वन्द् pos=va,g=m,c=2,n=s,f=krtya
तम् तद् pos=n,g=m,c=2,n=s
अभिवन्द्य अभिवन्द् pos=vi
जगत्पतिम् जगत्पति pos=n,g=m,c=2,n=s