Original

नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गायकाः ।कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः ॥ ३ ॥

Segmented

नर्तकाः च अपि अनृत्यन्त जगुः गीतानि गायकाः कुरु-वंश-स्तव-अर्थानि मधुरम् रक्तकण्ठिनः

Analysis

Word Lemma Parse
नर्तकाः नर्तक pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अनृत्यन्त नृत् pos=v,p=3,n=p,l=lan
जगुः गा pos=v,p=3,n=p,l=lit
गीतानि गीत pos=n,g=n,c=2,n=p
गायकाः गायक pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
वंश वंश pos=n,comp=y
स्तव स्तव pos=n,comp=y
अर्थानि अर्थ pos=n,g=n,c=2,n=p
मधुरम् मधुर pos=a,g=n,c=2,n=s
रक्तकण्ठिनः रक्तकण्ठिन् pos=a,g=m,c=1,n=p