Original

ततो मुहूर्तादासीत्तु बन्दिनां निस्वनो महान् ।नेमिघोषश्च रथिनां खुरघोषश्च वाजिनाम् ॥ २८ ॥

Segmented

ततो मुहूर्ताद् आसीत् तु बन्दिनाम् निस्वनो महान् नेमि-घोषः च रथिनाम् खुर-घोषः च वाजिनाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तु तु pos=i
बन्दिनाम् बन्दिन् pos=n,g=m,c=6,n=p
निस्वनो निस्वन pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
नेमि नेमि pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
खुर खुर pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
pos=i
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p