Original

संस्तूयमानः सूतैश्च वन्द्यमानश्च बन्दिभिः ।उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः ॥ २७ ॥

Segmented

संस्तूयमानः सूतैः च वन्द् च बन्दिभिः उपगीयमानो गन्धर्वैः आस्ते स्म कुरु-नन्दनः

Analysis

Word Lemma Parse
संस्तूयमानः संस्तु pos=va,g=m,c=1,n=s,f=part
सूतैः सूत pos=n,g=m,c=3,n=p
pos=i
वन्द् वन्द् pos=va,g=m,c=1,n=s,f=part
pos=i
बन्दिभिः बन्दिन् pos=n,g=m,c=3,n=p
उपगीयमानो उपगा pos=va,g=m,c=1,n=s,f=part
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
आस्ते आस् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s