Original

पाण्डरैश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः ।दोधूयमानः शुशुभे विद्युद्भिरिव तोयदः ॥ २६ ॥

Segmented

पाण्डरैः चन्द्र-रश्मि-आभैः हेम-दण्डैः च चामरैः दोधूयमानः शुशुभे विद्युद्भिः इव तोयदः

Analysis

Word Lemma Parse
पाण्डरैः पाण्डर pos=a,g=m,c=3,n=p
चन्द्र चन्द्र pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
हेम हेमन् pos=n,comp=y
दण्डैः दण्ड pos=n,g=m,c=3,n=p
pos=i
चामरैः चामर pos=n,g=n,c=3,n=p
दोधूयमानः दोधूय् pos=va,g=m,c=1,n=s,f=part
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
विद्युद्भिः विद्युत् pos=n,g=,c=3,n=p
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s