Original

परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत् ।विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम् ॥ २३ ॥

Segmented

परार्ध्य-आस्तरण-आस्तीर्णम् स उत्तरच्छदम् ऋद्धिमत् विश्वकर्म-कृतम् दिव्यम् उपजह्रुः वरासनम्

Analysis

Word Lemma Parse
परार्ध्य परार्ध्य pos=a,comp=y
आस्तरण आस्तरण pos=n,comp=y
आस्तीर्णम् आस्तृ pos=va,g=n,c=2,n=s,f=part
pos=i
उत्तरच्छदम् उत्तरच्छद pos=n,g=n,c=2,n=s
ऋद्धिमत् ऋद्धिमत् pos=a,g=n,c=2,n=s
विश्वकर्म विश्वकर्मन् pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
उपजह्रुः उपहृ pos=v,p=3,n=p,l=lit
वरासनम् वरासन pos=n,g=n,c=2,n=s