Original

ततस्तस्य महाबाहोस्तिष्ठतः परिचारकाः ।सौवर्णं सर्वतोभद्रं मुक्तावैडूर्यमण्डितम् ॥ २२ ॥

Segmented

ततस् तस्य महा-बाहोः तिष्ठतः परिचारकाः सौवर्णम् सर्वतोभद्रम् मुक्ता-वैडूर्य-मण्डितम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
बाहोः बाहु pos=n,g=m,c=6,n=s
तिष्ठतः स्था pos=va,g=m,c=6,n=s,f=part
परिचारकाः परिचारक pos=n,g=m,c=1,n=p
सौवर्णम् सौवर्ण pos=a,g=n,c=2,n=s
सर्वतोभद्रम् सर्वतोभद्र pos=a,g=n,c=2,n=s
मुक्ता मुक्ता pos=n,comp=y
वैडूर्य वैडूर्य pos=n,comp=y
मण्डितम् मण्डय् pos=va,g=n,c=2,n=s,f=part