Original

मङ्गल्यान्पक्षिणश्चैव यच्चान्यदपि पूजितम् ।दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यामगात्ततः ॥ २१ ॥

Segmented

मङ्गल्यान् पक्षिणः च एव यत् च अन्यत् अपि पूजितम् दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्याम् कक्ष्याम् अगात् ततः

Analysis

Word Lemma Parse
मङ्गल्यान् मङ्गल्य pos=a,g=m,c=2,n=p
पक्षिणः पक्षिन् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
पूजितम् पूजय् pos=va,g=n,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
स्पृष्ट्वा स्पृश् pos=vi
pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
बाह्याम् बाह्य pos=a,g=f,c=2,n=s
कक्ष्याम् कक्ष्या pos=n,g=f,c=2,n=s
अगात् गा pos=v,p=3,n=s,l=lun
ततः ततस् pos=i